Home Tags Shiv puran

Tag: shiv puran

क्या भगवान शिव को अर्पित नैवेद्य ग्रहण करना चाहिए ?

सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं भक्ष्यं पंचविधं पयोदधियुतं रम्भाफलं पानकम्। शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु।। (शिवमानसपूजा) अर्थात्—मैंने नवीन रत्नजड़ित सोने के...
Exit mobile version